top of page

Mantras Básicos da Terapia Homa

 

Faça o download dos Mantras Básicos da Terapia Homa e ouça-os abaixo.

Mantras Fundamentais (Agnihotra)

Mantra Agnihotra Nascer do Sol

Sūryāya swāhā

Sūryāya idaṁ na mama

Prajāpataye swāhā

Prajāpataye idaṁ na mama

Ouça e pratique

o Mantra do Agnihotra do Nascer do Sol

Agnihotra Nascer do Sol - Shree Vasant
00:00

Mantras para Fogos Complementares  (Viāhruti e Tryambaka Homa)

Vyāhruti Mantra

Bhūḥ swāhā agnaye idaṁ na mama

Bhuwaḥ swāhā wāyave idaṁ na mama

Swaḥ swāhā sūryāya idaṁ na mama

Bhūr bhuwaḥ swaḥ swāhā prajāpataye idaṁ na mama

Ouça e pratique

o Vyāhruti Homa Mantra

Vyahruti - Shree Vasant
00:00

Mantra Agnihotra Pôr-do-Sol

Agnaye swāhā

Agnaye idaṁ na mama

Prajāpataye swāhā

Prajāpataye idaṁ na mama

Ouça e pratique

o Mantra do Agnihotra do Pôr-do-Sol

Oṁ Tryambakaṁ Mantra

Oṁ tryambakaṁ yajāmahe

Sugandhiṁ puṣṭi vardhanam

Urvārukamiva bandhanāt

Mṛtyormukṣīya māmṛtāt swāhā

Mantras Complementares Opcionais (para Rotina Diária - Sādhanas)

Gāyatrī Mantra 

Geralmente cantado por 15 minutos diariamente ao meio dia, após o Viāhruty Homa.

Gāyatrī mantra

Oṁ bhūr bhuvaḥ svaḥ

Oṁ tat savitur vareṇyaṁ                     Bhargo devasya dhīmahi

Dhiyo yo naḥ pracodayāt oṁ

Ouça e pratique

o Gāyatrī Mantra

Gāyatrī mantra ​ - Shree Vasant
00:00
Trisatya Śaraṇagati 

Geralmente cantado como encerramento das práticas Homa ou em qualquer outro momento. Repetido três vezes de preferência com as mãos na posição de oração.  

 

Agnihotra Pôr-do-Sol - Shree Vasant
00:00

Ouça e pratique

o Oṁ Tryambakaṁ Mantra

Tryambakam - Shree Vasant
00:00

Trisatya Śaraṇagati

Satyam śaraṇam gacchāmi

Satyadharmam śaraṇam gacchāmi

Satyadharmasaṅgham śaraṇam gacchāmi      (3 vezes)

Ouça e pratique

o Trisatya Śaraṇagati

Trisatya Śaraṇagati - Shree Vasant
00:00

Mantras Básicos para download

Sapta Śloki (Sete Versos)

Geralmente cantado após os fogos Homa ou em qualquer outro momento. Repetido uma vez. 

 

Sapta Śloki (Sete Versos)

Yadā sṛṣṭaṁ jagat sarvaṁ        1 

Tadā lokapitāmahaḥ

Caturveda samāyuktaṁ

Śāśvataṁ dharmamādiśat

 

Kiṁ satkarma kim adhyātmaṁ 2

Yadi vijñātumarhati

Sarva śāstreṣu graṅtheṣu

Pramāṇaṁ paramaṁ śrutiḥ

 

Aspaṣṭaṁ ca kadā spaṣṭaṁ      3

Tattvajñāna vivecanam

Anyatra labhyate kiṅtu

Pramāṇaṁ paramaṁ śrutiḥ

 

Ārṣa graṅtheṣu sarveṣu           4

Śruti prāmāṇyamevaca

Sarvataḥ sāramādadyāt

Nijakalyāṇa hetave

 

Śuṣkavādaratāḥ kecin             5

Nānyadastīti vādinaḥ

Sarve te vilayaṁ yānti

Mithyā kalaha kāriṇaḥ

 

Nāstikā vedanindakāḥ             6

Pākhaṅḍā vedadūṣakāḥ

Ete sarve vinaśyanti

Mithyācārapravartakāḥ

 

Yajña dāna tapaḥ karma         7

Swādhyāya nirato bhavet

Eṣa eva hi śrutyuktaḥ

Satya dharma sanātanaḥ

Ouça e pratique

o Sapta Śloki (Sete Versos)

Sapta Śloki (Sete Versos) - Shree Vasant
00:00
Eṣa Ādeśaḥ

Geralmente cantado após Sapta Śloki  após o Agnihotra Manhã e Tarde. Repetido uma vez. 

 

Eṣa Ādeśaḥ

Eṣa Ādeśaḥ

Eṣa Upadeśaḥ

Etad Anuśāsanaṁ

Evam Anuśāsitavyaṁ

Evam Upāsitavyaṁ

Áudio não diponível

Dharmam Carāmi (Caminho Quíntuplo - Satya Dharma)

Geralmente cantado após o Eṣa Ādeśaḥ após o Agnihotra Manhã e Tarde. Repetido uma vez. 

 

Dharmam Carāmi

Yajña dharmam charāmi

Dāna dharmam charāmi

Tapo dharmam charāmi

Karma dharmam charāmi

Swādhyāya dharmam charāmi

 

Punarapi yajña dharmam charāmi

Punarapi dāna dharmam charāmi

Punarapi tapo dharmam charāmi

Punarapi karma dharmam charāmi

Punarapi swādhyāya dharmam charāmi

 

Punaḥ punarapi yajña dharmam charāmi

Punaḥ punarapi dāna dharmam charāmi

Punaḥ punarapi tapo dharmam charāmi

Punaḥ punarapi karma dharmam charāmi

Punaḥ punarapi swādhyāya dharmam charāmi

Ouça e pratique

o Dharmam Carāmi

Dharmam Carāmi - Shree Vasant
00:00
bottom of page